A 397-3 Raghuvaṃśa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 397/3
Title: Raghuvaṃśa
Dimensions: 24 x 6.5 cm x 99 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/422
Remarks:
Reel No. A 397-3 Inventory No. 43804
Title Raghuvaṃśakāvyaṭīkā
Remarks sarga 7-19
Author Kālidāsa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete, marginal damage
Size 24.2 x 6.5 cm
Folios 99
Lines per Folio 6
Foliation figures in the right-hand margins of verso ; Marginal Title: Śrīḥ is in the left-hand margins of verso
Scribe Jayanta
Date of Copying NS 713
King Trailokyamalla/Jayajitāmitramalla
Place of Deposit NAK
Accession No. 1\442
Manuscript Features
Stamp Candrasamśera
Available folios, 56-154,
Missing foll. 1-55,58,59,60,65,66,67,
Twice filmed fol. 123,144
in the last exp. a: blank b: copy from … sarga 8 śoloka 10
Excerpts
Beginning
. . . tnena ca bhūmipālās tasmin prahahrur yudhisarvva eva ||
so[[ ʼ]]travrajaiścchannarathaḥ pareṣāṃ dhvajāgramātreṇa babhūva lakṣaṃ ||
nihāramagro dinapūrabhāgaḥ kaścit prakāśena vivaśvateva ||
priyamvadāt prāptamatha priyārhaḥ prāyuṃktarājasvadhirājasūnuḥ |
gāndharvvamastraṃ kusumāstrakāntaḥ prasvāpanaṃ svapnanivṛttalaulyaḥ ||
tato dhanuṣkarṣaṇa mūḍhahastam ekāntaparyasta śirastrajālaṃ |
tasthau dhvajastambhaniṣaṇṇadehaṃ nidrāvidheyaṃ naradevasainyaṃ || (fol. 56r1–5)
End
taṃ bhāvāya prasavasamayokākṣiṇīnāṃ prajānām
antargūḍhaṃ kṣitiriva tato bījamuktaṃ dādhānā ||
maulaiḥ sārddhaṃ sthavirasacivair hemasiṃhāsanasthā
rājñī rājyaṃ vidhivada śiṣad bharturavyāhatājñā || || (fol. 153v4–6)
Colophon
|| iti śrīkālidāsakṛtau raghuvaṃśe mahākāvye unaviṃśatiḥ sarggaḥ samāptaḥ || ❁ ||
samvannetra harasya vidumunibhir yuktaṃ yadā śobhite
nepāle pratipālite tad adhunā trailokyamalle nṛpe
rādhemāsi sitetithau hariyute bhaume kare bheśubhe
tasmin neva samāptam etad amalaṃ kāvyaṃ raghuṃ sāṃprataṃ ||
unaviṃśati sarggāntaṃ jayantenendrasūnunā |
trailokyamallabhūpālapāṭhārthaḥ likhitaṃ drutaḥ || ||
lekhakapāṭhakayoḥ śubhaṃ bhūyāt || || śubhaṃ bhavatu sarvvadā ||
śrīśrīsumatijayajitāmitramalladevasana thva pustaka daravālayā kayaṃgala dāṅa guli dukāsyaṃ tayā juroṃ || bhāgīrāma paramānayā velasa || samvat 808 śrāvaṇa vadi 13 śubham astu || (fol. 154r2–7)
Microfilm Details
Reel No. A 397/3
Date of Filming 17-7-(19)72
Exposures 98
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 16-10-2003
Bibliography