A 397-3 Raghuvaṃśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 397/3
Title: Raghuvaṃśa
Dimensions: 24 x 6.5 cm x 99 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/422
Remarks:


Reel No. A 397-3 Inventory No. 43804

Title Raghuvaṃśakāvyaṭīkā

Remarks sarga 7-19

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, marginal damage

Size 24.2 x 6.5 cm

Folios 99

Lines per Folio 6

Foliation figures in the right-hand margins of verso ; Marginal Title: Śrīḥ is in the left-hand margins of verso

Scribe Jayanta

Date of Copying NS 713

King Trailokyamalla/Jayajitāmitramalla

Place of Deposit NAK

Accession No. 1\442

Manuscript Features

Stamp Candrasamśera

Available folios, 56-154,

Missing foll. 1-55,58,59,60,65,66,67,

Twice filmed fol. 123,144

in the last exp. a: blank b: copy from … sarga 8 śoloka 10

Excerpts

Beginning

. . . tnena ca bhūmipālās tasmin prahahrur yudhisarvva eva ||

so[[ ʼ]]travrajaiścchannarathaḥ pareṣāṃ dhvajāgramātreṇa babhūva lakṣaṃ || 

nihāramagro dinapūrabhāgaḥ kaścit prakāśena vivaśvateva ||

priyamvadāt prāptamatha priyārhaḥ prāyuṃktarājasvadhirājasūnuḥ |

gāndharvvamastraṃ kusumāstrakāntaḥ prasvāpanaṃ svapnanivṛttalaulyaḥ ||

tato dhanuṣkarṣaṇa mūḍhahastam ekāntaparyasta śirastrajālaṃ |

tasthau dhvajastambhaniṣaṇṇadehaṃ nidrāvidheyaṃ naradevasainyaṃ || (fol. 56r1–5)

End

taṃ bhāvāya prasavasamayokākṣiṇīnāṃ prajānām

antargūḍhaṃ kṣitiriva tato bījamuktaṃ dādhānā ||

maulaiḥ sārddhaṃ sthavirasacivair hemasiṃhāsanasthā

rājñī rājyaṃ vidhivada śiṣad bharturavyāhatājñā || ||  (fol. 153v4–6)

Colophon

|| iti śrīkālidāsakṛtau raghuvaṃśe mahākāvye unaviṃśatiḥ sarggaḥ samāptaḥ || ❁  || 

samvannetra harasya vidumunibhir yuktaṃ yadā śobhite

nepāle pratipālite tad adhunā trailokyamalle nṛpe

rādhemāsi sitetithau hariyute bhaume kare bheśubhe

tasmin neva samāptam etad amalaṃ kāvyaṃ raghuṃ sāṃprataṃ ||

unaviṃśati sarggāntaṃ jayantenendrasūnunā |

trailokyamallabhūpālapāṭhārthaḥ likhitaṃ drutaḥ ||  ||

lekhakapāṭhakayoḥ śubhaṃ bhūyāt || ||  śubhaṃ bhavatu sarvvadā  ||

śrīśrīsumatijayajitāmitramalladevasana thva pustaka daravālayā kayaṃgala dāṅa guli dukāsyaṃ tayā juroṃ || bhāgīrāma paramānayā velasa || samvat 808 śrāvaṇa vadi 13 śubham astu || (fol. 154r2–7)

Microfilm Details

Reel No. A 397/3

Date of Filming 17-7-(19)72

Exposures 98

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 16-10-2003

Bibliography